Skip to main content

CC Antya 12.49

Text

prabhu-ājñāya dharilā nāma — ‘paramānanda-dāsa’
‘purī-dāsa’ kari’ prabhu karena upahāsa

Synonyms

prabhu-ājñāya — under the order of Śrī-Caitanya Mahāprabhu; dharilā nāma — held the name; paramānanda-dāsa — Paramānanda dāsa; purī-dāsa — Purī dāsa; kari’ — as; prabhu — Śrī Caitanya Mahāprabhu; karena upahāsa — began to joke.

Translation

The child was named Paramānanda dāsa in accordance with the Lord’s order, and the Lord jokingly called him Purī dāsa.