Skip to main content

CC Antya 12.152

Text

jagadānande-prabhute prema cale ei-mate
satyabhāmā-kṛṣṇe yaiche śuni bhāgavate

Synonyms

jagadānande-prabhute — between Jagadānanda Paṇḍita and the Lord; prema — affection; cale — goes on; ei-mate — in this way; satyabhāmā-kṛṣṇe — between Satyabhāmā and Kṛṣṇa; yaiche — as; śuni — we learn; bhāgavate — in Śrīmad-Bhāgavatam.

Translation

The affectionate loving exchanges between Jagadānanda Paṇḍita and Lord Śrī Caitanya Mahāprabhu continued in this manner, exactly like the exchanges between Satyabhāmā and Lord Kṛṣṇa related in Śrīmad-Bhāgavatam.