Skip to main content

CC Antya 11.86

Text

āpane kāśī-miśra āilā prasāda lañā
prabhure bhikṣā karāilā āgraha kariyā

Synonyms

āpane — personally; kāśī-miśra — Kāśī Miśra; āilā — came; prasāda lañā — taking prasādam; prabhure — to Śrī Caitanya Mahāprabhu; bhikṣā karāilā — delivered prasādam to eat; āgraha kariyā — with great attention.

Translation

Therefore Kāśī Miśra personally went there and delivered prasādam to Śrī Caitanya Mahāprabhu with great attention and made Him eat.