Skip to main content

CC Antya 1.215

Text

śrī-rūpa prabhu-pade nīlācale rahilā
dola-yātrā prabhu-saṅge ānande dekhilā

Synonyms

śrī-rūpa — Śrīla Rūpa Gosvāmī; prabhu-pade — at the feet of Śrī Caitanya Mahāprabhu; nīlācale — at Jagannātha Purī; rahilā — remained; dola-yātrā — the festival of Dola-yātrā; prabhu-saṅge — with Śrī Caitanya Mahāprabhu; ānande — in great happiness; dekhilā — saw.

Translation

Śrīla Rūpa Gosvāmī, however, stayed at the lotus feet of Śrī Caitanya Mahāprabhu, and when the Dola-yātrā festival took place, he saw it in great happiness with the Lord.