Skip to main content

CC Antya 1.127

Text

rāya kahe, — “nāndī-śloka paḍa dekhi, śuni?”
śrī-rūpa śloka paḍe prabhu-ājñā māni’

Synonyms

rāya kahe — Śrī Rāmānanda Rāya says; nāndī-śloka paḍa — please recite the introductory verse; dekhi — so that I can see; śuni — so that I can hear; śrī-rūpa śloka paḍe — Rūpa Gosvāmī recites the verse; prabhu-ājñā māni’ — accepting the order of Śrī Caitanya Mahāprabhu.

Translation

Rāmānanda Rāya said, “Please recite the introductory verse of the Vidagdha-mādhava so that I can hear and examine it.” Thus Śrī Rūpa Gosvāmī, being ordered by Śrī Caitanya Mahāprabhu, recited the verse (1.1).