Skip to main content

CC Ādi 7.66

Bengali

পুছিল, তোমার নাম ‘শ্রীকৃষ্ণচৈতন্য’ ।
কেশব ভারতীর শিষ্য, তাতে তুমি ধন্য ॥ ৬৬ ॥

Text

puchila, tomāra nāma ‘śrī-kṛṣṇa-caitanya’
keśava-bhāratīra śiṣya, tāte tumi dhanya

Synonyms

puchila — inquired; tomāra — Your; nāma — name; śrī-kṛṣṇa-caitanya — the name Śrī Kṛṣṇa Caitanya; keśava-bhāratīra śiṣya — You are a disciple of Keśava Bhāratī; tāte — in that connection; tumi — You are; dhanya — glorious.

Translation

Prakāśānanda Sarasvatī then said, “I understand that Your name is Śrī Kṛṣṇa Caitanya. You are a disciple of Śrī Keśava Bhāratī, and therefore You are glorious.