Skip to main content

CC Ādi 3.25

Bengali

যদ্‌যদাচরতি শ্রেষ্ঠস্তত্তদেবেতরো জনঃ ।
স যৎ প্রমাণং কুরুতে লোকস্তদনুবর্ততে ॥ ২৫ ॥

Text

yad yad ācarati śreṣṭhas
tat tad evetaro janaḥ
sa yat pramāṇaṁ kurute
lokas tad anuvartate

Synonyms

yat yat — however; ācarati — behaves; śreṣṭhaḥ — the best man; tat tat — that; eva — certainly; itaraḥ — the lesser; janaḥ — man; saḥ — he; yat — which; pramāṇam — standard; kurute — shows; lokaḥ — the people; tat — that; anuvartate — follow.

Translation

“ ‘Whatever actions a great man performs, common people follow. And whatever standards he sets by exemplary acts, all the world pursues.’