Skip to main content

CC Ādi 10.146

Bengali

বলভদ্র ভট্টাচার্য—ভক্তি অধিকারী ।
মথুরা–গমনে প্রভুর যেঁহো ব্রহ্মচারী ॥ ১৪৬ ॥

Text

balabhadra bhaṭṭācārya — bhakti adhikārī
mathurā-gamane prabhura yeṅho brahmacārī

Synonyms

balabhadra bhaṭṭācārya — Balabhadra Bhaṭṭācārya; bhakti adhikārī — bona fide devotee; mathurā-gamane — while touring Mathurā; prabhura — of the Lord; yeṅho — who; brahmacārī — acted as a brahmacārī.

Translation

As a bona fide devotee, Balabhadra Bhaṭṭācārya, the twenty-third principal associate, acted as the brahmacārī of Śrī Caitanya Mahāprabhu when He toured Mathurā.

Purport

Balabhadra Bhaṭṭācārya acted as a brahmacārī, or personal assistant of a sannyāsī. A sannyāsī is not supposed to cook. Generally a sannyāsī takes prasādam at the house of a gṛhastha, and a brahmacārī helps in this connection. A sannyāsī is supposed to be a spiritual master and a brahmacārī his disciple. Balabhadra Bhaṭṭācārya acted as a brahmacārī for Śrī Caitanya Mahāprabhu when the Lord toured Mathurā and Vṛndāvana.