Skip to main content

Śrīmad-bhāgavatam 9.24.19

Verš

kukuro bhajamānaś ca
śuciḥ kambalabarhiṣaḥ
kukurasya suto vahnir
vilomā tanayas tataḥ

Synonyma

kukuraḥ — Kukura; bhajamānaḥ — Bhajamāna; ca — též; śuciḥ — Śuci; kambalabarhiṣaḥ — Kambalabarhiṣa; kukurasya — Kukury; sutaḥ — syn; vahniḥ — Vahni; vilomā — Vilomā; tanayaḥ — syn; tataḥ — jeho (Vahniho).

Překlad

Kukura, Bhajamāna, Śuci a Kambalabarhiṣa byli čtyři synové Andhaky. Synem Kukury byl Vahni a jeho synem byl Vilomā.