Skip to main content

Śrīmad-bhāgavatam 9.24.16-18

Verš

āsaṅgaḥ sārameyaś ca
mṛduro mṛduvid giriḥ
dharmavṛddhaḥ sukarmā ca
kṣetropekṣo ’rimardanaḥ
śatrughno gandhamādaś ca
pratibāhuś ca dvādaśa
teṣāṁ svasā sucārākhyā
dvāv akrūra-sutāv api
devavān upadevaś ca
tathā citrarathātmajāḥ
pṛthur vidūrathādyāś ca
bahavo vṛṣṇi-nandanāḥ

Synonyma

āsaṅgaḥ — Āsaṅga; sārameyaḥ — Sārameya; ca — také; mṛduraḥ — Mṛdura; mṛduvit — Mṛduvit; giriḥ — Giri; dharmavṛddhaḥ — Dharmavṛddha; sukarmā — Sukarmā; ca — také; kṣetropekṣaḥ — Kṣetropekṣa; arimardanaḥ — Arimardana; śatrughnaḥ — Śatrughna; gandhamādaḥ — Gandhamāda; ca — rovněž; pratibāhuḥ — Pratibāhu; ca — rovněž; dvādaśa — dvanáct; teṣām — jejich; svasā — sestra; sucārā — Sucārā; ākhyā — známá; dvau — dva; akrūra — Akrūry; sutau — synové; api — také; devavān — Devavān; upadevaḥ ca — a Upadeva; tathā — poté; citraratha-ātmajāḥ — synové Citrarathy; pṛthuḥ vidūratha — Pṛthu a Vidūratha; ādyāḥ — počínaje; ca — také; bahavaḥ — mnozí; vṛṣṇi-nandanāḥ — synové Vṛṣṇiho.

Překlad

Jména těchto dvanácti synů jsou: Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda a Pratibāhu. Tito bratři měli ještě sestru jménem Sucārā. Dva synové Akrūry se jmenovali Devavān a Upadeva. Citraratha měl mnoho synů v čele s Pṛthuem a Vidūrathou, a ti všichni patřili k dynastii Vṛṣṇiho.