Skip to main content

Śrīmad-bhāgavatam 9.23.27

Verš

tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ

Synonyma

tasya — jeho (Kārtavīryārjuny); putra-sahasreṣu — z tisíce synů; pañca — pět; eva — pouze; urvaritāḥ — přežilo; mṛdhe — v boji (s Paraśurāmou); jayadhvajaḥ — Jayadhvaja; śūrasenaḥ — Śūrasena; vṛṣabhaḥ — Vṛṣabha; madhuḥ — Madhu; ūrjitaḥ — a Ūrjita.

Překlad

Z tisíce Kārtavīryārjunových synů jich po boji s Paraśurāmou zůstalo naživu pouze pět. Jmenovali se Jayadhvaja, Śūrasena, Vṛṣabha, Madhu a Ūrjita.