Skip to main content

Śrīmad-bhāgavatam 9.23.15

Verš

ārabdhas tasya gāndhāras
tasya dharmas tato dhṛtaḥ
dhṛtasya durmadas tasmāt
pracetāḥ prācetasaḥ śatam

Synonyma

ārabdhaḥ — Ārabdha (byl synem Setua); tasya — jeho (Ārabdhy); gāndhāraḥ — syn jménem Gāndhāra; tasya — jeho (Gāndhāry); dharmaḥ — syn přezdívaný Dharma; tataḥ — jeho (Dharmy); dhṛtaḥ — syn jménem Dhṛta; dhṛtasya — Dhṛty; durmadaḥ — syn jménem Durmada; tasmāt — jeho (Durmady); pracetāḥ — syn jménem Pracetā; prācetasaḥ — Pracety; śatam — sto synů.

Překlad

Synem Setua byl Ārabdha, synem Ārabdhy Gāndhāra a synem Gāndhāry Dharma. Dharmův syn byl Dhṛta, Dhṛtův syn Durmada a Durmadův syn byl Pracetā, který měl celkem sto synů.