Skip to main content

Śrīmad-bhāgavatam 9.22.11

Verš

tataś cākrodhanas tasmād
devātithir amuṣya ca
ṛkṣas tasya dilīpo ’bhūt
pratīpas tasya cātmajaḥ

Synonyma

tataḥ — jeho (Ayutāyua); ca — a; akrodhanaḥ — syn zvaný Akrodhana; tasmāt — jemuž (Akrodhanovi); devātithiḥ — syn zvaný Devātithi; amuṣya — jeho (Devātithiho); ca — také; ṛkṣaḥ — Ṛkṣa; tasya — jeho (Ṛkṣi); dilīpaḥ — syn zvaný Dilīpa; abhūt — narodil se; pratīpaḥ — Pratīpa; tasya — jeho (Dilīpy); ca — a; ātma-jaḥ — syn.

Překlad

Ayutāyu měl syna zvaného Akrodhana a jeho synem byl Devātithi. Tomu se narodil Ṛkṣa, Ṛkṣovi Dilīpa a Dilīpovi Pratīpa.