Skip to main content

Śrīmad-bhāgavatam 9.21.24

Verš

rucirāśva-sutaḥ pāraḥ
pṛthusenas tad-ātmajaḥ
pārasya tanayo nīpas
tasya putra-śataṁ tv abhūt

Synonyma

rucirāśva-sutaḥ — syn Rucirāśvy; pāraḥ — Pāra; pṛthusenaḥ — Pṛthusena; tat — jeho; ātmajaḥ — syn; pārasya — Pāry; tanayaḥ — syn; nīpaḥ — Nīpa; tasya — jeho; putra-śatam — sto synů; tu — jistě; abhūt — zplodil.

Překlad

Synem Rucirāśvy byl Pāra a jeho syny byli Pṛthusena a Nīpa. Nīpa zplodil sto synů.