Skip to main content

Śrīmad-bhāgavatam 9.21.1

Verš

śrī-śuka uvāca
vitathasya sutān manyor
bṛhatkṣatro jayas tataḥ
mahāvīryo naro gargaḥ
saṅkṛtis tu narātmajaḥ

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; vitathasya — Vitathy (Bharadvāje), který se dostal do rodiny Mahārāje Bharaty za zvláštních okolností, daných zklamáním; sutāt — syna; manyoḥ — jménem Manyu; bṛhatkṣatraḥ — Bṛhatkṣatra; jayaḥ — Jaya; tataḥ — jeho; mahāvīryaḥ — Mahāvīrya; naraḥ — Nara; gargaḥ — Garga; saṅkṛtiḥ — Saṅkṛti; tu — jistě; nara- ātmajaḥ — Narův syn.

Překlad

Śukadeva Gosvāmī řekl: Jelikož Bharadvāje přinesli polobozi Marutové, říkalo se mu Vitatha. Jeho synem byl Manyu, jemuž se narodilo pět synů: Bṛhatkṣatra, Jaya, Mahāvīrya, Nara a Garga. Nara měl syna Saṅkṛtiho.