Skip to main content

Śrīmad-bhāgavatam 9.2.25

Verš

viviṁśateḥ suto rambhaḥ
khanīnetro ’sya dhārmikaḥ
karandhamo mahārāja
tasyāsīd ātmajo nṛpa

Synonyma

viviṁśateḥ — Viviṁśatiho; sutaḥ — syn; rambhaḥ — přezdívaný Rambha; khanīnetraḥ — jménem Khanīnetra; asya — Rambhy; dhārmikaḥ — velice zbožný; karandhamaḥ — jménem Karandhama; mahārāja — ó králi; tasya — jeho (Khanīnetry); āsīt — byl; ātmajaḥ — syn; nṛpa — ó králi.

Překlad

Viviṁśatimu se narodil Rambha, jenž měl za syna velkého a zbožného krále Khanīnetru. Ó králi, synem Khanīnetry se stal král Karandhama.