Skip to main content

Śrīmad-bhāgavatam 9.17.6

Verš

sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ

Synonyma

saḥ — tento Dyumān; eva — jistě; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — takto; īritaḥ — známý; tathā — jakož i; kuvalayāśva — Kuvalayāśva; iti — takto; proktaḥ — nazývaný; alarka-ādayaḥ — Alarka a další synové; tataḥ — jemu.

Překlad

Dyumān byl též známý jako Śatrujit, Vatsa, Ṛtadhvaja a Kuvalayāśva. Narodil se mu Alarka a další synové.