Skip to main content

Śrīmad-bhāgavatam 9.17.5

Verš

tat-putraḥ ketumān asya
jajñe bhīmarathas tataḥ
divodāso dyumāṁs tasmāt
pratardana iti smṛtaḥ

Synonyma

tat-putraḥ — jeho syn (Dhanvantariho); ketumān — Ketumān; asya — jeho; jajñe — narodil se; bhīmarathaḥ — syn jménem Bhīmaratha; tataḥ — jemu; divodāsaḥ — syn jménem Divodāsa; dyumān — Dyumān; tasmāt — od něho; pratardanaḥ — Pratardana; iti — tak; smṛtaḥ — nazývaný.

Překlad

Synem Dhanvantariho byl Ketumān a jeho synem Bhīmaratha. Syn Bhīmarathy se jmenoval Divodāsa a jeho synem byl Dyumān, rovněž zvaný Pratardana.