Skip to main content

Śrīmad-bhāgavatam 9.13.26

Verš

śunakas tat-suto jajñe
vītahavyo dhṛtis tataḥ
bahulāśvo dhṛtes tasya
kṛtir asya mahāvaśī

Synonyma

śunakaḥ — Śunaka; tat-sutaḥ — syn Ṛty; jajñe — narodil se; vītahavyaḥ — Vītahavya; dhṛtiḥ — Dhṛti; tataḥ — Vītahavyův syn; bahulāśvaḥ — Bahulāśva; dhṛteḥ — Dhṛtimu; tasya — jeho syn; kṛtiḥ — Kṛti; asya — Kṛtiho; mahāvaśī — syn jménem Mahāvaśī.

Překlad

Ṛtovi se narodil Śunaka, Śunakovi Vītahavya, Vītahavyovi Dhṛti a Dhṛtimu Bahulāśva. Synem Bahulāśvy byl Kṛti a jeho syn měl jméno Mahāvaśī.