Skip to main content

Śrīmad-bhāgavatam 9.13.24

Verš

tasmāt samarathas tasya
sutaḥ satyarathas tataḥ
āsīd upagurus tasmād
upagupto ’gni-sambhavaḥ

Synonyma

tasmāt — Kṣemādhiho; samarathaḥ — syn jménem Samaratha; tasya — Samarathy; sutaḥ — syn; satyarathaḥ — Satyaratha; tataḥ — jemu (Satyarathovi); āsīt — narodil se; upaguruḥ — Upaguru; tasmāt — jemu; upaguptaḥ — Upagupta; agni-sambhavaḥ — částečná expanze poloboha Agniho.

Překlad

Kṣemādhi měl syna Samarathu a jeho synem byl Satyaratha. Synem Satyarathy byl Upaguru, jehož synem byl Upagupta, částečná expanze boha ohně.