Skip to main content

Śrīmad-bhāgavatam 9.12.7

Verš

tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata

Synonyma

tasmāt — Maruovi; prasuśrutaḥ — Prasuśruta, jeho syn; tasya — Prasuśruty; sandhiḥ — syn jménem Sandhi; tasya — jeho (Sandhiho); api — také; amarṣaṇaḥ — syn jménem Amarṣaṇa; mahasvān — syn Amarṣaṇy; tat — jeho; sutaḥ — syn; tasmāt — jemu (Mahasvānovi); viśvabāhuḥ — Viśvabāhu; ajāyata — narodil se.

Překlad

Maruovi se narodil syn jménem Prasuśruta, Prasuśrutovi Sandhi, Sandhimu Amarṣaṇa a Amarṣaṇovi syn jménem Mahasvān. Mahasvānovi se narodil Viśvabāhu.