Skip to main content

Śrīmad-bhāgavatam 9.12.3-4

Verš

sagaṇas tat-sutas tasmād
vidhṛtiś cābhavat sutaḥ
tato hiraṇyanābho ’bhūd
yogācāryas tu jaimineḥ
śiṣyaḥ kauśalya ādhyātmaṁ
yājñavalkyo ’dhyagād yataḥ
yogaṁ mahodayam ṛṣir
hṛdaya-granthi-bhedakam

Synonyma

sagaṇaḥ — Sagaṇa; tat — ten (Vajranābhův); sutaḥ — syn; tasmāt — jemu; vidhṛtiḥ — Vidhṛti; ca — také; abhavat — narodil se; sutaḥ — jeho syn; tataḥ — jemu; hiraṇyanābhaḥ — Hiraṇyanābha; abhūt — stal se; yoga-ācāryaḥ — kazatel filozofie yogy; tu — ale; jaimineḥ — jelikož přijal Jaiminiho za svého duchovního učitele; śiṣyaḥ — učedník; kauśalyaḥ — Kauśalya; ādhyātmam — duchovní; yājñavalkyaḥ — Yājñavalkya; adhyagāt — studoval; yataḥ — u něho (Hiraṇyanābhy); yogam — mystické praktiky; mahā-udayam — vznešené; ṛṣiḥ — Yājñavalkya Ṛṣi; hṛdaya-granthi-bhedakam — mystickou yogu, která může uvolnit uzly hmotné připoutanosti v srdci.

Překlad

Vajranābha měl syna Sagaṇu a jeho syn se jmenoval Vidhṛti. Synem Vidhṛtiho byl Hiraṇyanābha, který se stal žákem Jaiminiho a velkým ācāryou mystické yogy. Právě od něho se mocný světec Yājñavalkya naučil vznešenému jógovému systému zvanému ādhyātma-yoga, který může uvolnit uzly hmotné připoutanosti v srdci.