Skip to main content

Śrīmad-bhāgavatam 9.12.13

Verš

bṛhadrājas tu tasyāpi
barhis tasmāt kṛtañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitā tataḥ

Synonyma

bṛhadrājaḥ — Bṛhadrāja; tu — avšak; tasya api — Amitrajita; barhiḥ — Barhi; tasmāt — Barhimu; kṛtañjayaḥ — Kṛtañjaya; raṇañjayaḥ — Raṇañjaya; tasya — Kṛtañjayův; sutaḥ — syn; sañjayaḥ — Sañjaya; bhavitā — narodí se; tataḥ — Raṇañjayovi.

Překlad

Amitrajit bude mít syna Bṛhadrāje, tomu se narodí Barhi a Barhimu Kṛtañjaya. Kṛtañjayův syn se bude jmenovat Raṇañjaya a jeho syn ponese jméno Sañjaya.