Skip to main content

Śrīmad-bhāgavatam 9.1.11-12

Verš

tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān
ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ

Synonyma

tataḥ — Vivasvānovi; manuḥ śrāddhadevaḥ — Manu jménem Śrāddhadeva; saṁjñāyām — z lůna Saṁjñi (Vivasvānovy ženy); āsa — narodil se; bhārata — ó nejlepší z Bhāratovské dynastie; śraddhāyām — v lůně Śraddhy (manželky Śrāddhadevy); janayām āsa — zplodil; daśa — deset; putrān — synů; saḥ — tento Śrāddhadeva; ātmavān — s ovládnutými smysly; ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān — kteří se jmenovali Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa a Karūṣaka; nariṣyantam — Nariṣyanta; pṛṣadhram ca — a Pṛṣadhra; nabhagam ca — a Nabhaga; kavim — Kavi; vibhuḥ — mocný.

Překlad

Ó králi, nejlepší z Bhāratovské dynastie, Vivasvānovi porodila Saṁjñā Śrāddhadevu Manua. Ten pak s ovládnutými smysly zplodil v lůně své manželky Śraddhy deset synů, kteří se jmenovali Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga a Kavi.