Skip to main content

Śrīmad-bhāgavatam 8.7.41

Verš

śrī-śuka uvāca
evam āmantrya bhagavān
bhavānīṁ viśva-bhāvanaḥ
tad viṣaṁ jagdhum ārebhe
prabhāva-jñānvamodata

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; evam — takto; āmantrya — když oslovil; bhagavān — Pán Śiva; bhavānīm — Bhavānī; viśva- bhāvanaḥ — dobrodinec celého vesmíru; tat viṣam — ten jed; jagdhum — pít; ārebhe — začal; prabhāva-jñā — matka Bhavānī, která dobře znala schopnosti Pána Šivy; anvamodata — dala své svolení.

Překlad

Śrīla Śukadeva Gosvāmī pokračoval: Poté, co Pán Śiva takto zpravil Bhavānī o vzniklé situaci, začal pít jed a Bhavānī, která dobře znala jeho schopnosti, mu dala své svolení.