Skip to main content

Śrīmad-bhāgavatam 8.5.3

Verš

vibhur indraḥ sura-gaṇā
rājan bhūtarayādayaḥ
hiraṇyaromā vedaśirā
ūrdhvabāhv-ādayo dvijāḥ

Synonyma

vibhuḥ — Vibhu; indraḥ — nebeský král; sura-gaṇāḥ — polobozi; rājan — ó králi; bhūtaraya-ādayaḥ — Bhūtarayové a další; hiraṇyaromā — Hiraṇyaromā; vedaśirā — Vedaśirā; ūrdhvabāhu — Ūrdhvabāhu; ādayaḥ — a další; dvijāḥ — brāhmaṇové či ṛṣiové, kteří žijí na sedmi planetách.

Překlad

Ó králi, ve věku Raivaty Manua se král nebes jmenoval Vibhu, k polobohům patřili Bhūtarayové a mezi sedmi brāhmaṇy, kteří žijí na sedmi planetách, byli Hiraṇyaromā, Vedaśirā a Ūrdhvabāhu.