Skip to main content

Śrīmad-bhāgavatam 8.13.5

Verš

kaśyapo ’trir vasiṣṭhaś ca
viśvāmitro ’tha gautamaḥ
jamadagnir bharadvāja
iti saptarṣayaḥ smṛtāḥ

Synonyma

kaśyapaḥ — Kaśyapa; atriḥ — Atri; vasiṣṭhaḥ — Vasiṣṭha; ca — a; viśvāmitraḥ — Viśvāmitra; atha — jakož i; gautamaḥ — Gautama; jamadagniḥ — Jamadagni; bharadvājaḥ — Bharadvāja; iti — tímto způsobem; sapta-ṛṣayaḥ — sedm mudrců; smṛtāḥ — oslavovaných.

Překlad

Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni a Bharadvāja jsou známí jako sedm mudrců.