Skip to main content

Śrīmad-bhāgavatam 8.13.19

Verš

pārā-marīcigarbhādyā
devā indro ’dbhutaḥ smṛtaḥ
dyutimat-pramukhās tatra
bhaviṣyanty ṛṣayas tataḥ

Synonyma

pārā — Pārové; marīcigarbha — Marīcigarbhové; ādyāḥ — takto; devāḥ — polobozi; indraḥ — nebeský král; adbhutaḥ — Adbhuta; smṛtaḥ — známý; dyutimat — Dyutimān; pramukhāḥ — v čele s; tatra — v tomto devátém období Manua; bhaviṣyanti — stanou se; ṛṣayaḥ — sedmi mudrci; tataḥ — v té době.

Překlad

V této deváté manvantaře budou k polobohům patřit Pārové a Marīcigarbhové. Nebeský král Indra se bude jmenovat Adbhuta a Dyutimān bude mezi sedmi mudrci.