Skip to main content

Śrīmad-bhāgavatam 8.12.42

Verš

ātmāṁśa-bhūtāṁ tāṁ māyāṁ
bhavānīṁ bhagavān bhavaḥ
sammatām ṛṣi-mukhyānāṁ
prītyācaṣṭātha bhārata

Synonyma

ātma-aṁśa-bhūtām — energii Nejvyšší Duše; tām — ji; māyām — klamnou energii; bhavānīm — která je ženou Pána Śivy; bhagavān — mocný; bhavaḥ — Pán Śiva; sammatām — uznávanou; ṛṣi-mukhyānām — velkými mudrci; prītyā — s radostnou náladou; ācaṣṭa — oslovil; atha — tehdy; bhārata — ó Mahārāji Parīkṣite, potomku Bharaty.

Překlad

Ó potomku Mahārāje Bharaty, Pán Śiva pak radostně oslovil svou manželku Bhavānī, kterou všechny autority uznávají za energii Pána Viṣṇua.