Skip to main content

Śrīmad-bhāgavatam 6.18.3-4

Verš

dhātuḥ kuhūḥ sinīvālī
rākā cānumatis tathā
sāyaṁ darśam atha prātaḥ
pūrṇamāsam anukramāt
agnīn purīṣyān ādhatta
kriyāyāṁ samanantaraḥ
carṣaṇī varuṇasyāsīd
yasyāṁ jāto bhṛguḥ punaḥ

Synonyma

dhātuḥ — Dhāty; kuhūḥ — Kuhū; sinīvālī — Sinīvālī; rākā — Rākā; ca — a; anumatiḥ — Anumati; tathā — také; sāyam — Sāyam; darśam — Darśa; atha — také; prātaḥ — Prātaḥ; pūrṇamāsam — Pūrṇamāsa; anukramāt — v tomto pořadí; agnīn — bohy ohně; purīṣyān — zvané Purīṣyové; ādhatta — zplodil; kriyāyām — v lůně Kriyi; samanantaraḥ — další syn, Vidhātā; carṣaṇī — Carṣaṇī; varuṇasya — Varuṇy; āsīt — byla; yasyām — v jejímž lůně; jātaḥ — narodil se; bhṛguḥ — Bhṛgu; punaḥ — znovu.

Překlad

Dhātā, sedmý syn Aditi, měl čtyři manželky, které se jmenovaly Kuhū, Sinīvālī, Rākā a Anumati. Jednotlivým manželkám, počínaje Kuhū, se narodili čtyři synové: Sāyam, Darśa, Prātaḥ a Pūrṇamāsa. Manželka Vidhāty, osmého syna Aditi, se jmenovala Kriyā. V jejím lůně zplodil Vidhātā pět bohů ohně, zvaných Purīṣyové. Manželkou Varuṇy, devátého syna Aditi, byla Carṣaṇī. Z jejího lůna přišel znovu na svět Bhṛgu, syn Brahmy.