Skip to main content

Śrīmad-bhāgavatam 6.10.17-18

Verš

rudrair vasubhir ādityair
aśvibhyāṁ pitṛ-vahnibhiḥ
marudbhir ṛbhubhiḥ sādhyair
viśvedevair marut-patim
dṛṣṭvā vajra-dharaṁ śakraṁ
rocamānaṁ svayā śriyā
nāmṛṣyann asurā rājan
mṛdhe vṛtra-puraḥsarāḥ

Synonyma

rudraiḥ — Rudry; vasubhiḥ — Vasuy; ādityaiḥ — Ādityi; aśvibhyām — Aśvinī-kumāry; pitṛ — Pity; vahnibhiḥ — Vahnii; marudbhiḥ — Maruty; ṛbhubhiḥ — Ṛbhuy; sādhyaiḥ — Sādhyi; viśve-devaiḥ — Viśvadevy; marut-patim — Indru, nebeského krále; dṛṣṭvā — když viděli; vajra-dharam — nesoucího blesk; śakram — další jméno Indry; rocamānam — zářícího; svayā — svým vlastním; śriyā — bohatstvím; na — ne; amṛṣyan — mohli snést; asurāḥ — všichni démoni; rājan — ó králi; mṛdhe — v boji; vṛtra-puraḥsarāḥ — v čele s Vṛtrāsurou.

Překlad

Ó králi, když všichni asurové v čele s Vṛtrāsurou přišli na bojiště, viděli krále Indru nesoucího blesk uprostřed zástupu Rudrů, Vasuů, Ādityů, Aśvinī-kumārů, Pitů, Vahniů, Marutů, Ṛbhuů, Sādhyů a Viśvadevů. Indra, obklopen svou společností, vydával tak pronikavou záři, že ji démoni nemohli snést.