Skip to main content

Śrīmad-bhāgavatam 5.20.9

Verš

tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti.

Synonyma

tat-dvīpa-adhipatiḥ — vládce tohoto ostrova; priyavrata-ātmajaḥ — syn Mahārāje Priyavraty; yajña-bāhuḥ — jménem Yajñabāhu; sva-sutebhyaḥ — svým synům; saptabhyaḥ — sedmi; tat-nāmāni — se jmény podle jejich jmen; sapta-varṣāṇi — sedm území; vyabhajat — rozdělil; surocanam — Surocana; saumanasyam — Saumanasya; ramaṇakam — Ramaṇaka; deva-varṣam — Deva-varṣa; pāribhadram — Pāribhadra; āpyāyanam — Āpyāyana; avijñātam — Avijñāta; iti — takto.

Překlad

Syn Mahārāje Priyavraty jménem Yajñabāhu, vládce Śālmalīdvīpu, rozdělil ostrov na sedm území, která daroval svým sedmi synům. Tyto části ostrova, které nesou jména sedmi synů, jsou Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana a Avijñāta.