Skip to main content

Śrīmad-bhāgavatam 5.2.19

Verš

tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat.

Synonyma

tasyām — s ní; u ha — jistě; ātma-jān — syny; saḥ — on; rāja-varaḥ — nejlepší z králů; āgnīdhraḥ — Āgnīdhra; nābhi — Nābhi; kiṁpuruṣa — Kiṁpuruṣa; hari-varṣa — Harivarṣa; ilāvṛta — Ilāvṛta; ramyaka — Ramyaka; hiraṇmaya — Hiraṇmaya; kuru — Kuru; bhadrāśva — Bhadrāśva; ketu-māla — Ketumāla; saṁjñān — zvané; nava — devět; putrān — synů; ajanayat — zplodil.

Překlad

Mahārāja Āgnīdhra, nejlepší z králů, počal v jejím lůně devět synů, kteří se jmenovali Nābhi, Kiṁpuruṣa, Harivarṣa, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva a Ketumāla.