Skip to main content

Śrīmad-bhāgavatam 4.1.49-52

Verš

pitṛbhya ekāṁ yuktebhyo
bhavāyaikāṁ bhava-cchide
śraddhā maitrī dayā śāntis
tuṣṭiḥ puṣṭiḥ kriyonnatiḥ
buddhir medhā titikṣā hrīr
mūrtir dharmasya patnayaḥ
śraddhāsūta śubhaṁ maitrī
prasādam abhayaṁ dayā
śāntiḥ sukhaṁ mudaṁ tuṣṭiḥ
smayaṁ puṣṭir asūyata
yogaṁ kriyonnatir darpam
arthaṁ buddhir asūyata
medhā smṛtiṁ titikṣā tu
kṣemaṁ hrīḥ praśrayaṁ sutam
mūrtiḥ sarva-guṇotpattir
nara-nārāyaṇāv ṛṣī

Synonyma

pitṛbhyaḥ — Pitům; ekām — jednu dceru; yuktebhyaḥ — -shromážděným; bhavāya — Pánu Śivovi; ekām — jednu dceru; bhava-chide — který vysvobozuje z hmotného zapletení; śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ — jména třinácti Dakṣových dcer; dharmasya — Dharmy; patnayaḥ — manželky; śraddhā — Śraddhā; asūyata — porodila; śubham — Śubhu; maitrī — Maitrī; prasādam — Prasādu; abhayam — Abhayu; dayā — Dayā; śāntiḥ — Śānti; sukham — Sukhu; mudam — Mudu; tuṣṭiḥ — Tuṣṭi; smayam — Smayu; puṣṭiḥ — Puṣṭi; asūyata — porodila; yogam — Yogu; kriyā — Kriyā; unnatiḥ — Unnati; darpam — Darpu; artham — Arthu; buddhiḥ — Buddhi; asūyata — počala; medhā — Medhā; smṛtim — Smṛtiho; titikṣā — Titikṣā; tu — také; kṣemam — Kṣemu; hrīḥ — Hrī; praśrayam — Praśrayu; sutam — syn; mūrtiḥ — Mūrti; sarva-guṇa — se všemi úctyhodnými vlastnostmi; utpattiḥ — zdroj; nara-nārāyaṇau — Nara i Nārāyaṇa; ṛṣī — dva mudrci.

Překlad

Jednu ze zbývajících dvou dcer Dakṣa věnoval na Pitṛloku, kde dodnes šťastně žije, a druhou dostal za ženu Pán Śiva, který vysvobozuje hříšníky z hmotného zapletení. Jména třinácti Dakṣových dcer provdaných za Dharmu jsou Śraddhā, Maitrī, Dayā, Śānti, Tuṣṭi, Puṣṭi, Kriyā, Unnati, Buddhi, Medhā, Titikṣā, Hrī a Mūrti. Tyto dcery porodily následující syny: Śraddhā porodila Śubhu, Maitrī Prasādu, Dayā Abhayu, Śānti Sukhu, Tuṣṭi Mudu, Puṣṭi Smayu, Kriyā Yogu, Unnati Darpu, Buddhi Arthu, Medhā Smṛtiho, Titikṣā Kṣemu a Hrī Praśrayu. Mūrti, jež se vyznačuje všemi úctyhodnými vlastnostmi, porodila Śrī Nara-Nārāyaṇa*, Nejvyšší Osobnost Božství.

*
Pozn. překl.: U mnoha sanskrtských jmen (Nārāyaṇa, Śukadeva, Yudhiṣṭhira atd.) používáme zvláštní systém. Jelikož koncové -a se v sanskrtu často prakticky nevyslovuje, skloňujeme taková slova, jako kdyby ho neměla, ale zároveň ho v prvním pádu píšeme, abychom zachovali sanskrtský pravopis. Podobně je tomu u titulů Mahārāja a Paṇḍita.