Skip to main content

Śrīmad-bhāgavatam 3.13.2

Verš

vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune

Synonyma

viduraḥ uvāca — Vidura řekl; saḥ — on; vai — snadno; svāyambhuvaḥ — Svāyambhuva Manu; samrāṭ — král všech králů; priyaḥ — drahý; putraḥ — syn; svayambhuvaḥ — Brahmy; pratilabhya — když dostal; priyām — milující; patnīm — manželku; kim — co; cakāra — dělal; tataḥ — potom; mune — ó velký mudrci.

Překlad

Vidura řekl: Ó velký mudrci, co dělal Svāyambhuva, drahý syn Brahmy, když přijal svou milující manželku?