Skip to main content

Śrīmad-bhāgavatam 10.7.22

Verš

muhūrtam abhavad goṣṭhaṁ
rajasā tamasāvṛtam
sutaṁ yaśodā nāpaśyat
tasmin nyastavatī yataḥ

Synonyma

muhūrtam — na okamžik; abhavat — byla; goṣṭham — celá oblast pastvin; rajasā — velkými částečkami prachu; tamasā āvṛtam — zahalena temnotou; sutam — svého syna; yaśodā — matka Yaśodā; na apaśyat — nemohla najít; tasmin — na tom místě; nyastavatī — položila Ho; yataḥ — kam.

Překlad

Prašná bouře na okamžik zahalila celou oblast pastvin hustou temnotou a matka Yaśodā nemohla najít svého syna tam, kde Ho položila.