Skip to main content

Śrī caitanya-caritāmṛta Madhya 8.292

Verš

ei-rūpa daśa-rātri rāmānanda-saṅge
sukhe goṅāilā prabhu kṛṣṇa-kathā-raṅge

Synonyma

ei-rūpa — takto; daśa-rātri — deset nocí; rāmānanda saṅge — s Rāmānandou Rāyem; sukhe — šťastně; goṅāilā — strávil; prabhu — Pán Śrī Caitanya Mahāprabhu; kṛṣṇa-kathā-raṅge — v transcendentální blaženosti z rozhovorů o Kṛṣṇovi.

Překlad

Pán Caitanya Mahāprabhu a Rāmānanda Rāya strávili deset nocí ve šťastných rozhovorech o Kṛṣṇových zábavách.