Skip to main content

Śrī caitanya-caritāmṛta Madhya 8.212

Verš

yadyapi sakhīra kṛṣṇa-saṅgame nāhi mana
tathāpi rādhikā yatne karāna saṅgama

Synonyma

yadyapi — i když; sakhīragopī; kṛṣṇa-saṅgame — užívat si přímo se Śrī Kṛṣṇou; nāhi — nikoliv; mana — mysl; tathāpi — přesto; rādhikā — Śrīmatī Rādhārāṇī; yatne — s velkou snahou; karāna — zapříčiní; saṅgama — setkání s Kṛṣṇou.

Překlad

„Třebaže si gopī, přítelkyně Śrīmatī Rādhārāṇī, samy nechtějí s Kṛṣṇou užívat přímo, Śrīmatī Rādhārāṇī se všemožně snaží zařídit, aby si Kṛṣṇa s gopīmi užíval.“