Skip to main content

Śrī caitanya-caritāmṛta Madhya 8.17

Verš

tathāpi dhairya dhari’ prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā

Synonyma

tathāpi — přesto; dhariya dhari' — zachovávající trpělivost; prabhu — Pán Śrī Caitanya Mahāprabhu; rahilā — zůstal; vasiyā — sedící; rāmānanda — Śrīla Rāmānanda Rāya; āilā — přišel; apūrva — úžasného; sannyāsī — odříkavého mnicha; dekhiyā — když viděl.

Překlad

I když mentálně se za ním Śrī Caitanya Mahāprabhu rozběhl, zůstal trpělivě sedět. Jakmile Rāmānanda Rāya spatřil tohoto úžasného sannyāsīho, přišel za Ním sám.