Skip to main content

Śrī caitanya-caritāmṛta Madhya 3.92

Verš

nānā yatna-dainye prabhure karāila bhojana
ācāryera icchā prabhu karila pūraṇa

Synonyma

nānā yatna-dainye — takto, různou snahou a pokorou; prabhure — Pána Caitanyu Mahāprabhua; karāila — přiměl k; bhojana — jedení; ācāryera icchā — přání Advaity Ācāryi; prabhu — Pán Caitanya Mahāprabhu; karila — udělal; pūraṇa — splnění.

Překlad

Advaita Ācārya tak různými pokornými žádostmi přiměl Śrī Caitanyu Mahāprabhua a Pána Nityānandu, aby jedli. Caitanya Mahāprabhu tedy splnil všechny touhy Advaity Ācāryi.