Skip to main content

Śrī caitanya-caritāmṛta Madhya 25.16

Verš

tāhāṅ yaiche kailā prabhu sannyāsīra nistāra
pañca-tattvākhyāne tāhā kariyāchi vistāra

Synonyma

tāhāṅ — tam; yaiche — jak; kailā — provedl; prabhu — Śrī Caitanya Mahāprabhu; sannyāsīra — māyāvādských sannyāsīch; nistāra — osvobození; pañca-tattva-ākhyāne — při popisu slávy Pañca-tattvy (Śrī Kṛṣṇy Caitanyi, Prabhua Nityānandy, Śrī Advaity, Gadādhara a Śrīvāse); tāhā — toto téma; kariyāchi vistāra — obšírně jsem popsal.

Překlad

To, jak Śrī Caitanya Mahāprabhu osvobodil māyāvādské sannyāsī, jsem již popsal v sedmé kapitole Ādi-līly při popisování slávy Pañca-tattvy – Śrī Caitanyi Mahāprabhua, Śrī Nityānandy Prabhua, Advaity Prabhua, Gadādhara Prabhua a Śrīvāse.