Skip to main content

Śrī caitanya-caritāmṛta Madhya 19.97

Verš

‘āge kaha’ — prabhu-vākye upādhyāya kahila
raghupati upādhyāya namaskāra kaila

Synonyma

āge kaha — mluv prosím dále; prabhu-vākye — na žádost Śrī Caitanyi Mahāprabhua; upādhyāya — Raghupati Upādhyāya; kahila — řekl; raghupati upādhyāya — Raghupati Upādhyāya; namaskāra kaila — poklonil se Śrī Caitanyovi Mahāprabhuovi.

Překlad

Na Pánovu žádost, aby pokračoval v přednášení, se Mu Raghupati Upādhyāya okamžitě poklonil a vyhověl Jeho prosbě.