Skip to main content

Śrī caitanya-caritāmṛta Madhya 19.65

Verš

tabe bhaṭṭa mahāprabhure nimantraṇa kailā
mahāprabhu dui-bhāi tāṅhāre milāilā

Synonyma

tabe — potom; bhaṭṭa — Vallabha Bhaṭṭa; mahāprabhure — Śrī Caitanyu Mahāprabhua; nimantraṇa kailā — pozval; mahāprabhu — Śrī Caitanya Mahāprabhu; dui-bhāi — dva bratry, Rūpu a Vallabhu; tāṅhāre — jemu; milāilā — představil.

Překlad

Vallabha Bhaṭṭa potom pozval Śrī Caitanyu Mahāprabhua na oběd a Pán mu představil bratry Rūpu a Vallabhu.