Skip to main content

Śrī caitanya-caritāmṛta Madhya 18.21

Verš

bhaṭṭācārya ‘brahma-kuṇḍe’ pāka yāñā kaila
brahma-kuṇḍe snāna kari’ prabhu bhikṣā kaila

Synonyma

bhaṭṭācārya — Balabhadra Bhaṭṭācārya; brahma-kuṇḍe — u jezera Brahma-kund; pāka — uvařil; yāñā — poté, co tam šel; kaila — prováděl; brahma-kuṇḍe — v Brahma-kundu; snāna kari' — poté, co se vykoupal; prabhu — Śrī Caitanya Mahāprabhu; bhikṣā kaila — poobědval.

Překlad

U Brahma-kundu Bhaṭṭācārya uvařil. Pán se tam vykoupal a potom poobědval.