Skip to main content

Śrī caitanya-caritāmṛta Madhya 14.98

Verš

prati-vṛkṣa-tale prabhu karena nartana
vāsudeva-datta mātra karena gāyana

Synonyma

prati-vṛkṣa-tale — pod každým stromem; prabhu — Śrī Caitanya Mahāprabhu; karena nartana — tančí; vāsudeva-datta — Vāsudeva Datta; mātra — pouze; karena — činí; gāyana — zpívání.

Překlad

Śrī Caitanya Mahāprabhu tančil pod každým stromem a Vāsudeva Datta při tom sám zpíval.