Skip to main content

Śrī caitanya-caritāmṛta Madhya 10.3

Verš

pūrve yabe mahāprabhu calilā dakṣiṇe
pratāparudra rājā tabe bolāila sārvabhaume

Synonyma

pūrve — dříve; yabe — když; mahāprabhu — Pán Śrī Caitanya Mahāprabhu; calilā — odešel; dakṣiṇe — na svou pouť po jižní Indii; pratāparudra — Pratāparudra; rājā — král; tabe — tehdy; bolāila — zavolal; sārvabhaume — Sārvabhaumu Bhaṭṭācāryu.

Překlad

Po odchodu Śrī Caitanyi Mahāprabhua na pouť po jižní Indii zavolal král Pratāparudra do svého paláce Sārvabhaumu Bhaṭṭācāryu.