Skip to main content

Śrī caitanya-caritāmṛta Madhya 1.124

Verš

nityānanda-sārvabhauma āgraha kariñā
nīlācale āilā mahāprabhuke la-iñā

Synonyma

nityānanda — Pán Nityānanda Prabhu; sārvabhauma — Sārvabhauma Bhaṭṭācārya; āgraha kariñā — projevující velkou touhu; nīlācale — do Džagannáth Purí; āilā — vrátili se; mahāprabhuke — Śrī Caitanyu Mahāprabhua; la-iñā — beroucí.

Překlad

Oddaní z Bengálska dorazili do Džagannáth Purí a Nityānanda Prabhu se Sārvabhaumou Bhaṭṭācāryou se všemožně snažili přivést zpátky do Džagannáth Purí také Śrī Caitanyu Mahāprabhua.