Skip to main content

Śrī caitanya-caritāmṛta Antya 9.56

Verš

se kahe — “vāṇīnātha nirbhaye laya kṛṣṇa-nāma
‘hare kṛṣṇa, hare kṛṣṇa’ kahe aviśrāma

Synonyma

se kahe — on odpověděl; vāṇīnātha — Vāṇīnātha; nirbhaye — nebojácně; laya kṛṣṇa-nāma — pronášel Hare Kṛṣṇa mahā-mantru; hare kṛṣṇa, hare kṛṣṇa — Hare Kṛṣṇa, Hare Kṛṣṇa; kahe aviśrāma — neustále zpíval.

Překlad

Posel odpověděl: „Neustále nebojácně zpíval mahā-mantru – Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare / Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare.“