Skip to main content

Śrī caitanya-caritāmṛta Antya 7.6

Verš

mānya kari’ prabhu tāre nikaṭe vasāilā
vinaya kariyā bhaṭṭa kahite lāgilā

Synonyma

mānya kari' — s velkou úctou; prabhu — Śrī Caitanya Mahāprabhu; tāre — jeho; nikaṭe — poblíž; vasāilā — posadil; vinaya kariyā — s velkou pokorou; bhaṭṭa — Vallabha Bhaṭṭa; kahite lāgilā — začal mluvit.

Překlad

Śrī Caitanya Mahāprabhu si Vallabhu Bhaṭṭu s velkou úctou posadil poblíž sebe a Vallabha Bhaṭṭa potom velmi pokorně promluvil.