Skip to main content

Śrī caitanya-caritāmṛta Antya 4.227

Verš

tāṅra laghu-bhrātā — śrī-vallabha-anupama
tāṅra putra mahā-paṇḍita — jīva-gosāñi nāma

Synonyma

tāṅra — jeho; laghu-bhrātā — mladší bratr; śrī-vallabha-anupama — jménem Śrī Vallabha neboli Anupama; tāṅra putra — jeho syn; mahā-paṇḍita — velký učenec; jīva-gosāñi — Śrīla Jīva Gosvāmī; nāma — jménem.

Překlad

Syn Śrī Vallabhy neboli Anupamy, mladšího bratra Śrīly Rūpy Gosvāmīho, byl velký učenec jménem Śrīla Jīva Gosvāmī.